व्रत-त्योहार

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि।
नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्वयापिके विश्वरूपे। नमस्ते जगद्वन्द्य-पादारविन्दे नमस्ते जगत...
श्रीविद्ये शिववामभागनिलये श्री राजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके।
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्‌। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत्‌॥1॥
दस वर्ष या उससे कम अवस्था की कन्या को देवी स्वरूप कहा गया है। नवरात्र में हुई साधना का फल इनकी पूजा ...