नित्योदयं दलित-मोह-महान्धकारं गम्यं न राहु-वदनस्य न वारिदानाम्‌ । विभ्राजते तव मुखाब्जमनल्पकांति विद...
नास्तं कदाचिदुपयासि न राहु-गम्यः स्पष्टीकरोषि सहसा युगपज्जयन्ति । नाम्भोधरोदर-निरुद्ध-महाप्रभावः सूर...
निर्धूम-वर्तिरपवर्जित-तैल-पूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां द...
चित्रं किमत्र यदि ते त्रिदशांगनाभिर्नींत मनागपि मनो न विकार-मार्गम्‌ । कल्पान्त-काल-मरुता चलिताचलेन ...
सम्पूर्ण-मंडल-शशांक-कला-कलाप शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति । ये संश्रितास्त्रिजगदीश्वर! नाथमेकं...
वक्‌त्रं क्व ते सुर-नरोरग-नेत्र हारि निःशेष-निर्जित-जगत्त्रितयोपमानम्‌ । बिम्बं कलंकमलिनं क्व निशाकर...
यैः शान्त-राग-रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैक-ललाम-भूत । तावन्त एव खलु तेऽप्यणवः पृथिव्...
दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति-दुग्ध-सिन्धो...
नात्यद्भुतं भुवनभूषण भूतनाथ! भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा ...
आस्तां तव स्तवनमस्त-समस्त-दोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद...
मत्वेति नाथ, तब संस्तवनं मयेद-मारभ्यते तनुधियाऽपि तव प्रभावात्‌ । चेतो हरिष्यति सतां नलिनी-दलेषुमुक्...
त्वत्संस्तवेन भव-सन्तति-सन्निबद्धं पापं क्षणात्‌ क्षयमुपैति शरीरभाजाम्‌ । आक्रांत-लोकमलि-नीलमशेषमाशु...
अल्पश्रुतं श्रुतवतां परिहास-धाम त्वद्भक्तिरेव-मुखरीकुरुते बलान्माम्‌ । यत्‌ कोकिलः किल मधौ मधुरं विर...
सोऽहं तथापि तव भक्तिवशान्मुनीश! कर्तु स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगो म...
वक्तुं गुणान्‌ गुणसमुद्र! शशाङᄉकान्तान्‌ कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्‌या । कल्पान्त-काल-पवनो...
बुद्ध्‌या विनापि विबुधार्चित-पादपीठ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम्‌ । बालं विहाय जलसंस्थितमिन्दु...
यः संस्तुतः सकल-वाङ्मय-तत्वबोधादुद्भूतबुद्धिपटुभिः सुरलोकनाथैः। स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः ...
भक्तामर प्रणत मौलि-मणि-प्रभाणामुद्योतकं दलित-पाप-तमो वितानम्‌ । सम्यक्‌ प्रणम्य जिनपादयुगं युगादौ वा...
हिन्दी महीनों के अनुसार प्रमुख जैन पर्व इसप्रकार हैं-
संघसहित श्रीकुंदकुंद गुरु, वंदनहेत गये गिरनार। वाद पर्‌यो तहं संशयमतिसों, साक्षी वदी अंबिकाकार॥ 'सत्...